查看原文
其他

祈愿法会 || 梵文三常诵

正法互联 2021-04-24


【梵文三常诵】


顶礼常诵 <三皈依文> P17

经文常诵 <随念三宝经> P19

经文常诵 <心经>P23

<回向常诵> P27

页码依据为噶举祈愿法本电子版,

纸质版本页码略有不同。


 

视频

藏语&中文字母

第一部分 梵文三常诵

第二部分 皈依发心

第三部分 赞佛颂

第四部分 忏悔回向



梵文三常诵 · 顶礼常诵 

三皈依文



堪布罗卓丹杰 译

摘自《噶举大祈愿法会课诵本》



बुद्धं शरणं गच्छामि ।

Buddhaṃ / śaraṇam/ gacchāmi


布当姆 峡惹南姆 嘎洽弥

皈依佛,



धर्मं शरणं गच्छामि ।

Dharmaṃ / śaraṇam / gacchāmi


达而芒姆 峡惹南姆 嘎洽弥

皈依法,



“संघं शरणं गच्छामि ।(त्रिवारम् )

Saṅghaṃ / śaraṇam / gacchāmi (trivāram)


桑冈姆 峡惹南姆 嘎洽弥

皈依僧。



(诵三遍)   


शास्ता भगवांस्तथागतोऽर्हन्स

Śāstā bhagavāṃstathāgato ‘arhan


峡思达 巴嘎弯 思达它嘎多 啊尔汉

顶礼供养皈依如来、应供、


म्यक्सम्बुद्धो विद्याचरणसम्पन्नः

samyaksambuddho 

vidyā-caraṇasampannaḥ


三姆雅克三姆布多 威迪雅

迦惹那 桑姆奔那哈

正等觉、明行圆满、


“सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता

sugatolokavidanuttaraḥ 

puruṣa-damya-sārathih śāstā


素嘎多 洛克威达弩达惹哈 布路许

当姆雅 萨尔提嘻 峡思达

善逝、世间解、无上士、调御丈夫、



देवमनुष्यानां बुद्धो भगवा न्श्रीजिनशाक्यमुनिं

devamanuṣyānām buddho.bhagavān.

śrī-jina-śākyamunim


喋瓦 玛弩夏雅囊姆 布多 巴嘎弯

悉哩锦 夏迦姆宁

天人师、佛、薄伽梵、


“नमस्करोमि पूजयामि शरणं च गच्छामि ॥ 

(त्रिवारम् )

namaskaromi pūjayāmiśaraṇamcagacchāmi(trivāram)


那玛 思嘎柔弥 布迦亚弥

峡惹南姆 迦 嘎洽弥

圣德释迦能仁。

(诵三遍)


34届噶举祈愿法会版本

往期精选

24 Nov 2018


因为你,我在这里

碎片化系统闻思修

DharmaInterconnected

正法互联

一切有为法 如梦幻泡影

如露亦如电 应作如是观



    您可能也对以下帖子感兴趣

    文章有问题?点此查看未经处理的缓存